A 295-4 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 295/4
Title: Skandapurāṇa
Dimensions: 37 x 15 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1520
Remarks:


Reel No. A 295/4

Inventory No. 67233

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 15.0 cm

Binding Hole

Folios 106

Lines per Folio 12

Foliation

Date of Copying ŚS 1809

Place of Deposit NAK

Accession No. 4/1520

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrītripurasundaryyai namaḥ ||

caturbhuje caṃdrakalāvatāṃse kuconnate kuṃkumarāgasoṇe
yudrakṣa pāsāṃkuśapuṣpavāṇahaste namas te jaḍekamātreḥ 1

astu naḥ śreyaso nityaṃ vastuvāmāṃgasundaraṃ
yatas tṛtīyo viduṣāṃ tṛtīyas tu paraṃ mataḥ 2

agastyo nāma brahmarṣi vedavedāṃgapāragaḥ
sarvasiddhāntasārajño brahmamānada(!) rasātmakaḥ 3

cacārādbhutahetuni tīrthāny āyatanāni ca
śailāraṇyāyagā(!) mukhyān sarvāñ janapadān api 4 (fol. 1v1–4)

End

etas trikoṇāṃtareṇa parito hṛdi viṃnyaset ||
nityā tu ṣoḍaśī sākṣān mahātripurasuṃdarī || 49 ||

hṛnmadhye viṃnyased devīm akhaṃḍajagadātmikāṃ ||
cakresvarī hṛdiṃ nyasya kṛtvā cakrasamarpaṇaṃ

mudrāṃ pradarśyayo nyākhyāṃ sarvānaṃdamanuṃ nyaset ||
ity ātmanityastacakraḥ sākṣād devī bhaviṣyati || 151 || (fol. 106r10–12)

Colophon

iti śrībrahmāṃḍottarapurāṇe hayagrīvāgastyasaṃvāde lalito pākhyāne nyāsavidhir nāma paṃcamo vilāsaḥ || 5 ||    || śubhaṃ ||    || sāke 1809 || likhitaṃ || śubham graṃthasaṃkhyā 3622 lagītamohatakā(!) (fol. 106r12–13)

Microfilm Details

Reel No. A 295/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000